A 385-7 Śiśupālavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 385/7
Title: Śiśupālavadha
Dimensions: 30.2 x 8.8 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1058
Remarks:


Reel No. A 385-7 Inventory No. 65556

Title Śiśupālabadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.2 x 8.8 cm

Folios 48

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/1058

Manuscript Features

Stamp Candrasamśera,

Synonyms added on the margin,

Written in two different hands.

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

śrīyaḥ patiḥ śrīmati śāsituṃ jagat

jāgan nivāso vasudeva sadmani |

vasan dadarśāvatarantam am(2)barād

dhivireṇyagarbhāṅgabhuvaṃ muniṃ hariḥ || 1 ||

gataṃ tiraścīnamanūrusāratheḥ

prasiddhamūrdhvajjvalanaṃ havir bhujaḥ |

patatyadho(3)dhāma visārisarvvataḥ

kim etad ity ākulam īkṣitaṃ janaiḥ || (fol. 1v1–3)

«Sub: colophon:»

|| iti māghakṛte mahākāvye śi(6)śupālabadhe saptamaḥ sarggaḥ || (fol. 44r5–6)

End

prabhraṣṭaiḥ sarabhaḥ samaṃbhasovagāha

krāḍābhir v-vigalitayūthikā(6)pisaṃgaiḥ |

ākalpaiḥ sarasi hiraṇmayair vadhunā-

m aurvvāgnidyutiśakalair iva vyarāji ||

āsmākī yuvati dṛśām asau tanoti

cchā(7)yaiva śriyam anapāyinī (!) kim ebhiḥ |

matvaivaṃ svaguṇapidhānasābhyasūyaiḥ

pāṇiyair iti vidadhāti viraṃjamāni (!) || 50 || nid dhūte (!) sati … (fol. 48v5–7)

Microfilm Details

Reel No. A 385/7

Date of Filming 10-07-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 16, 34, 45,

Catalogued by JU/MS

Date 01-08-2005

Bibliography