A 385-7 Śiśupālavadha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 385/7
Title: Śiśupālavadha
Dimensions: 30.2 x 8.8 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1058
Remarks:
Reel No. A 385-7 Inventory No. 65556
Title Śiśupālabadha
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 30.2 x 8.8 cm
Folios 48
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 1/1058
Manuscript Features
Stamp Candrasamśera,
Synonyms added on the margin,
Written in two different hands.
Excerpts
Beginning
❖ oṃ namo gaṇapataye ||
śrīyaḥ patiḥ śrīmati śāsituṃ jagat
jāgan nivāso vasudeva sadmani |
vasan dadarśāvatarantam am(2)barād
dhivireṇyagarbhāṅgabhuvaṃ muniṃ hariḥ || 1 ||
gataṃ tiraścīnamanūrusāratheḥ
prasiddhamūrdhvajjvalanaṃ havir bhujaḥ |
patatyadho(3)dhāma visārisarvvataḥ
kim etad ity ākulam īkṣitaṃ janaiḥ || (fol. 1v1–3)
«Sub: colophon:»
|| iti māghakṛte mahākāvye śi(6)śupālabadhe saptamaḥ sarggaḥ || (fol. 44r5–6)
End
prabhraṣṭaiḥ sarabhaḥ samaṃbhasovagāha
krāḍābhir v-vigalitayūthikā(6)pisaṃgaiḥ |
ākalpaiḥ sarasi hiraṇmayair vadhunā-
m aurvvāgnidyutiśakalair iva vyarāji ||
āsmākī yuvati dṛśām asau tanoti
cchā(7)yaiva śriyam anapāyinī (!) kim ebhiḥ |
matvaivaṃ svaguṇapidhānasābhyasūyaiḥ
pāṇiyair iti vidadhāti viraṃjamāni (!) || 50 || nid dhūte (!) sati … (fol. 48v5–7)
Microfilm Details
Reel No. A 385/7
Date of Filming 10-07-1972
Exposures 52
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 16, 34, 45,
Catalogued by JU/MS
Date 01-08-2005
Bibliography